A 426-27 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/27
Title: Ṣaṭpañcāśikā
Dimensions: 22.5 x 10.2 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4092
Remarks:


Reel No. A 426-27 Inventory No. 63788

Title Ṣaṭpañcāśikāṭīka

Author Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10.2 cm

Folios 20

Lines per Folio 10–11

Foliation fogires in the upper left-hand margin under the abbreviation bha. la. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/4092

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

keśājārkkaniśākarakṣitijavīj jīvāsphujit sūryajān

vighneśa (!) svaguruṃ praṇamya śirasā devīṃ ca vāgī(2)svarīṃ (!) ||

praśnajñānavidhau varāhamihirāpatyasya sadvastuni

lokānāṃ hi[[ta]]kāmyayā dvijavaraṣ ṭīkāṃ karoty utpalaḥ || 1 ||

kānīha śāstre (3) saṃbandhāhidhevaprayojanāni  (!) bhavatīty (!) ucyate ||

ābrahmādivitiḥ | śrotam idaṃ vedāgam iti saṃbvaṃdhaḥ || (fol. 1v1–3)

End

bhaume caturvarṣādhikāḥ || budhe brahmacārī dvādaśābdaḥ || śukre yauvanopeto dvātriṃśadabdaḥ || gurau madhyavayaḥ (11) pacāśāvdaḥ (!) || sūrye vṛddhaḥ || saure tīva vṛddho tyabdaḥ (!) || athavā pūvam (!) evoktaṃ || evaṃ vayasyāt puruṣeṣv iti brāhmaṇādiḥ jīvasitau viprāṇāṃ caṃdraḥ (20r1) || śūdrādhiyaḥ śaśisutaḥ śaṃnaiścaraḥ (!) śaṃkarabhavānām iti ||     || (fol. 19v10–20r1)

Colophon

iti bhaṭṭotpalaviracitāyāṃ ṣaṭpaṃcāśikvṛttau miśrakā(2)dhyāyaḥ saptamaḥ ||     ||

bāṇacaṃdrā || 15 || ravimedinyāḥ || 12 || kakubho || 10 || ṣṭauva || 8 || sāgarāḥ || maṃgalyād eva saṃyā(3)vat saṃkramātmakārābhidhāt || 10 || … tasmād ratnākarākhyo guṇigaṇagaṇanākīrtipātrāvataṃsaḥ || śrīrāmacaṃdra ||

śrīgaṇeśāya namaḥ ||

śrīgurubhyoṃ (!) namaḥ

†e† śrīsarasvatyai namaḥ |

śrīiṣṭadevatābhyo namaḥ |

śrīkuladevatābhyoṃ (!) namaḥ || ❁ || ❁ || śrī ❁ || rāma || ❁ (fol. 20r1–8)

Microfilm Details

Reel No. A 426/27

Date of Filming 03-10-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 13v–14r

Catalogued by MS

Date 25-06-2007

Bibliography